Declension table of ?nivapana

Deva

NeuterSingularDualPlural
Nominativenivapanam nivapane nivapanāni
Vocativenivapana nivapane nivapanāni
Accusativenivapanam nivapane nivapanāni
Instrumentalnivapanena nivapanābhyām nivapanaiḥ
Dativenivapanāya nivapanābhyām nivapanebhyaḥ
Ablativenivapanāt nivapanābhyām nivapanebhyaḥ
Genitivenivapanasya nivapanayoḥ nivapanānām
Locativenivapane nivapanayoḥ nivapaneṣu

Compound nivapana -

Adverb -nivapanam -nivapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria