Declension table of ?nivakṣasā

Deva

FeminineSingularDualPlural
Nominativenivakṣasā nivakṣase nivakṣasāḥ
Vocativenivakṣase nivakṣase nivakṣasāḥ
Accusativenivakṣasām nivakṣase nivakṣasāḥ
Instrumentalnivakṣasayā nivakṣasābhyām nivakṣasābhiḥ
Dativenivakṣasāyai nivakṣasābhyām nivakṣasābhyaḥ
Ablativenivakṣasāyāḥ nivakṣasābhyām nivakṣasābhyaḥ
Genitivenivakṣasāyāḥ nivakṣasayoḥ nivakṣasānām
Locativenivakṣasāyām nivakṣasayoḥ nivakṣasāsu

Adverb -nivakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria