Declension table of ?nivakṣas

Deva

MasculineSingularDualPlural
Nominativenivakṣāḥ nivakṣasau nivakṣasaḥ
Vocativenivakṣaḥ nivakṣasau nivakṣasaḥ
Accusativenivakṣasam nivakṣasau nivakṣasaḥ
Instrumentalnivakṣasā nivakṣobhyām nivakṣobhiḥ
Dativenivakṣase nivakṣobhyām nivakṣobhyaḥ
Ablativenivakṣasaḥ nivakṣobhyām nivakṣobhyaḥ
Genitivenivakṣasaḥ nivakṣasoḥ nivakṣasām
Locativenivakṣasi nivakṣasoḥ nivakṣaḥsu

Compound nivakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria