Declension table of ?nivahā

Deva

FeminineSingularDualPlural
Nominativenivahā nivahe nivahāḥ
Vocativenivahe nivahe nivahāḥ
Accusativenivahām nivahe nivahāḥ
Instrumentalnivahayā nivahābhyām nivahābhiḥ
Dativenivahāyai nivahābhyām nivahābhyaḥ
Ablativenivahāyāḥ nivahābhyām nivahābhyaḥ
Genitivenivahāyāḥ nivahayoḥ nivahānām
Locativenivahāyām nivahayoḥ nivahāsu

Adverb -nivaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria