Declension table of ?nivāśa

Deva

MasculineSingularDualPlural
Nominativenivāśaḥ nivāśau nivāśāḥ
Vocativenivāśa nivāśau nivāśāḥ
Accusativenivāśam nivāśau nivāśān
Instrumentalnivāśena nivāśābhyām nivāśaiḥ nivāśebhiḥ
Dativenivāśāya nivāśābhyām nivāśebhyaḥ
Ablativenivāśāt nivāśābhyām nivāśebhyaḥ
Genitivenivāśasya nivāśayoḥ nivāśānām
Locativenivāśe nivāśayoḥ nivāśeṣu

Compound nivāśa -

Adverb -nivāśam -nivāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria