Declension table of ?nivātā

Deva

FeminineSingularDualPlural
Nominativenivātā nivāte nivātāḥ
Vocativenivāte nivāte nivātāḥ
Accusativenivātām nivāte nivātāḥ
Instrumentalnivātayā nivātābhyām nivātābhiḥ
Dativenivātāyai nivātābhyām nivātābhyaḥ
Ablativenivātāyāḥ nivātābhyām nivātābhyaḥ
Genitivenivātāyāḥ nivātayoḥ nivātānām
Locativenivātāyām nivātayoḥ nivātāsu

Adverb -nivātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria