Declension table of ?nivāsitā

Deva

FeminineSingularDualPlural
Nominativenivāsitā nivāsite nivāsitāḥ
Vocativenivāsite nivāsite nivāsitāḥ
Accusativenivāsitām nivāsite nivāsitāḥ
Instrumentalnivāsitayā nivāsitābhyām nivāsitābhiḥ
Dativenivāsitāyai nivāsitābhyām nivāsitābhyaḥ
Ablativenivāsitāyāḥ nivāsitābhyām nivāsitābhyaḥ
Genitivenivāsitāyāḥ nivāsitayoḥ nivāsitānām
Locativenivāsitāyām nivāsitayoḥ nivāsitāsu

Adverb -nivāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria