Declension table of ?nivāsita

Deva

NeuterSingularDualPlural
Nominativenivāsitam nivāsite nivāsitāni
Vocativenivāsita nivāsite nivāsitāni
Accusativenivāsitam nivāsite nivāsitāni
Instrumentalnivāsitena nivāsitābhyām nivāsitaiḥ
Dativenivāsitāya nivāsitābhyām nivāsitebhyaḥ
Ablativenivāsitāt nivāsitābhyām nivāsitebhyaḥ
Genitivenivāsitasya nivāsitayoḥ nivāsitānām
Locativenivāsite nivāsitayoḥ nivāsiteṣu

Compound nivāsita -

Adverb -nivāsitam -nivāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria