Declension table of ?nivāsavṛkṣa

Deva

MasculineSingularDualPlural
Nominativenivāsavṛkṣaḥ nivāsavṛkṣau nivāsavṛkṣāḥ
Vocativenivāsavṛkṣa nivāsavṛkṣau nivāsavṛkṣāḥ
Accusativenivāsavṛkṣam nivāsavṛkṣau nivāsavṛkṣān
Instrumentalnivāsavṛkṣeṇa nivāsavṛkṣābhyām nivāsavṛkṣaiḥ nivāsavṛkṣebhiḥ
Dativenivāsavṛkṣāya nivāsavṛkṣābhyām nivāsavṛkṣebhyaḥ
Ablativenivāsavṛkṣāt nivāsavṛkṣābhyām nivāsavṛkṣebhyaḥ
Genitivenivāsavṛkṣasya nivāsavṛkṣayoḥ nivāsavṛkṣāṇām
Locativenivāsavṛkṣe nivāsavṛkṣayoḥ nivāsavṛkṣeṣu

Compound nivāsavṛkṣa -

Adverb -nivāsavṛkṣam -nivāsavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria