Declension table of ?nivāsana

Deva

NeuterSingularDualPlural
Nominativenivāsanam nivāsane nivāsanāni
Vocativenivāsana nivāsane nivāsanāni
Accusativenivāsanam nivāsane nivāsanāni
Instrumentalnivāsanena nivāsanābhyām nivāsanaiḥ
Dativenivāsanāya nivāsanābhyām nivāsanebhyaḥ
Ablativenivāsanāt nivāsanābhyām nivāsanebhyaḥ
Genitivenivāsanasya nivāsanayoḥ nivāsanānām
Locativenivāsane nivāsanayoḥ nivāsaneṣu

Compound nivāsana -

Adverb -nivāsanam -nivāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria