Declension table of ?nivāsabhūya

Deva

NeuterSingularDualPlural
Nominativenivāsabhūyam nivāsabhūye nivāsabhūyāni
Vocativenivāsabhūya nivāsabhūye nivāsabhūyāni
Accusativenivāsabhūyam nivāsabhūye nivāsabhūyāni
Instrumentalnivāsabhūyena nivāsabhūyābhyām nivāsabhūyaiḥ
Dativenivāsabhūyāya nivāsabhūyābhyām nivāsabhūyebhyaḥ
Ablativenivāsabhūyāt nivāsabhūyābhyām nivāsabhūyebhyaḥ
Genitivenivāsabhūyasya nivāsabhūyayoḥ nivāsabhūyānām
Locativenivāsabhūye nivāsabhūyayoḥ nivāsabhūyeṣu

Compound nivāsabhūya -

Adverb -nivāsabhūyam -nivāsabhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria