Declension table of ?nivāsabhūmi

Deva

FeminineSingularDualPlural
Nominativenivāsabhūmiḥ nivāsabhūmī nivāsabhūmayaḥ
Vocativenivāsabhūme nivāsabhūmī nivāsabhūmayaḥ
Accusativenivāsabhūmim nivāsabhūmī nivāsabhūmīḥ
Instrumentalnivāsabhūmyā nivāsabhūmibhyām nivāsabhūmibhiḥ
Dativenivāsabhūmyai nivāsabhūmaye nivāsabhūmibhyām nivāsabhūmibhyaḥ
Ablativenivāsabhūmyāḥ nivāsabhūmeḥ nivāsabhūmibhyām nivāsabhūmibhyaḥ
Genitivenivāsabhūmyāḥ nivāsabhūmeḥ nivāsabhūmyoḥ nivāsabhūmīnām
Locativenivāsabhūmyām nivāsabhūmau nivāsabhūmyoḥ nivāsabhūmiṣu

Compound nivāsabhūmi -

Adverb -nivāsabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria