Declension table of ?nivāsabhavana

Deva

NeuterSingularDualPlural
Nominativenivāsabhavanam nivāsabhavane nivāsabhavanāni
Vocativenivāsabhavana nivāsabhavane nivāsabhavanāni
Accusativenivāsabhavanam nivāsabhavane nivāsabhavanāni
Instrumentalnivāsabhavanena nivāsabhavanābhyām nivāsabhavanaiḥ
Dativenivāsabhavanāya nivāsabhavanābhyām nivāsabhavanebhyaḥ
Ablativenivāsabhavanāt nivāsabhavanābhyām nivāsabhavanebhyaḥ
Genitivenivāsabhavanasya nivāsabhavanayoḥ nivāsabhavanānām
Locativenivāsabhavane nivāsabhavanayoḥ nivāsabhavaneṣu

Compound nivāsabhavana -

Adverb -nivāsabhavanam -nivāsabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria