Declension table of ?nivāriṇī

Deva

FeminineSingularDualPlural
Nominativenivāriṇī nivāriṇyau nivāriṇyaḥ
Vocativenivāriṇi nivāriṇyau nivāriṇyaḥ
Accusativenivāriṇīm nivāriṇyau nivāriṇīḥ
Instrumentalnivāriṇyā nivāriṇībhyām nivāriṇībhiḥ
Dativenivāriṇyai nivāriṇībhyām nivāriṇībhyaḥ
Ablativenivāriṇyāḥ nivāriṇībhyām nivāriṇībhyaḥ
Genitivenivāriṇyāḥ nivāriṇyoḥ nivāriṇīnām
Locativenivāriṇyām nivāriṇyoḥ nivāriṇīṣu

Compound nivāriṇi - nivāriṇī -

Adverb -nivāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria