Declension table of ?nivāraṇīyā

Deva

FeminineSingularDualPlural
Nominativenivāraṇīyā nivāraṇīye nivāraṇīyāḥ
Vocativenivāraṇīye nivāraṇīye nivāraṇīyāḥ
Accusativenivāraṇīyām nivāraṇīye nivāraṇīyāḥ
Instrumentalnivāraṇīyayā nivāraṇīyābhyām nivāraṇīyābhiḥ
Dativenivāraṇīyāyai nivāraṇīyābhyām nivāraṇīyābhyaḥ
Ablativenivāraṇīyāyāḥ nivāraṇīyābhyām nivāraṇīyābhyaḥ
Genitivenivāraṇīyāyāḥ nivāraṇīyayoḥ nivāraṇīyānām
Locativenivāraṇīyāyām nivāraṇīyayoḥ nivāraṇīyāsu

Adverb -nivāraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria