Declension table of ?nivāraṇīya

Deva

NeuterSingularDualPlural
Nominativenivāraṇīyam nivāraṇīye nivāraṇīyāni
Vocativenivāraṇīya nivāraṇīye nivāraṇīyāni
Accusativenivāraṇīyam nivāraṇīye nivāraṇīyāni
Instrumentalnivāraṇīyena nivāraṇīyābhyām nivāraṇīyaiḥ
Dativenivāraṇīyāya nivāraṇīyābhyām nivāraṇīyebhyaḥ
Ablativenivāraṇīyāt nivāraṇīyābhyām nivāraṇīyebhyaḥ
Genitivenivāraṇīyasya nivāraṇīyayoḥ nivāraṇīyānām
Locativenivāraṇīye nivāraṇīyayoḥ nivāraṇīyeṣu

Compound nivāraṇīya -

Adverb -nivāraṇīyam -nivāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria