Declension table of ?nivāpadatti

Deva

FeminineSingularDualPlural
Nominativenivāpadattiḥ nivāpadattī nivāpadattayaḥ
Vocativenivāpadatte nivāpadattī nivāpadattayaḥ
Accusativenivāpadattim nivāpadattī nivāpadattīḥ
Instrumentalnivāpadattyā nivāpadattibhyām nivāpadattibhiḥ
Dativenivāpadattyai nivāpadattaye nivāpadattibhyām nivāpadattibhyaḥ
Ablativenivāpadattyāḥ nivāpadatteḥ nivāpadattibhyām nivāpadattibhyaḥ
Genitivenivāpadattyāḥ nivāpadatteḥ nivāpadattyoḥ nivāpadattīnām
Locativenivāpadattyām nivāpadattau nivāpadattyoḥ nivāpadattiṣu

Compound nivāpadatti -

Adverb -nivāpadatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria