Declension table of ?nivāpāñjalidāna

Deva

NeuterSingularDualPlural
Nominativenivāpāñjalidānam nivāpāñjalidāne nivāpāñjalidānāni
Vocativenivāpāñjalidāna nivāpāñjalidāne nivāpāñjalidānāni
Accusativenivāpāñjalidānam nivāpāñjalidāne nivāpāñjalidānāni
Instrumentalnivāpāñjalidānena nivāpāñjalidānābhyām nivāpāñjalidānaiḥ
Dativenivāpāñjalidānāya nivāpāñjalidānābhyām nivāpāñjalidānebhyaḥ
Ablativenivāpāñjalidānāt nivāpāñjalidānābhyām nivāpāñjalidānebhyaḥ
Genitivenivāpāñjalidānasya nivāpāñjalidānayoḥ nivāpāñjalidānānām
Locativenivāpāñjalidāne nivāpāñjalidānayoḥ nivāpāñjalidāneṣu

Compound nivāpāñjalidāna -

Adverb -nivāpāñjalidānam -nivāpāñjalidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria