Declension table of ?nivāpāñjali

Deva

MasculineSingularDualPlural
Nominativenivāpāñjaliḥ nivāpāñjalī nivāpāñjalayaḥ
Vocativenivāpāñjale nivāpāñjalī nivāpāñjalayaḥ
Accusativenivāpāñjalim nivāpāñjalī nivāpāñjalīn
Instrumentalnivāpāñjalinā nivāpāñjalibhyām nivāpāñjalibhiḥ
Dativenivāpāñjalaye nivāpāñjalibhyām nivāpāñjalibhyaḥ
Ablativenivāpāñjaleḥ nivāpāñjalibhyām nivāpāñjalibhyaḥ
Genitivenivāpāñjaleḥ nivāpāñjalyoḥ nivāpāñjalīnām
Locativenivāpāñjalau nivāpāñjalyoḥ nivāpāñjaliṣu

Compound nivāpāñjali -

Adverb -nivāpāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria