Declension table of nivāpānnaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nivāpānnam | nivāpānne | nivāpānnāni |
Vocative | nivāpānna | nivāpānne | nivāpānnāni |
Accusative | nivāpānnam | nivāpānne | nivāpānnāni |
Instrumental | nivāpānnena | nivāpānnābhyām | nivāpānnaiḥ |
Dative | nivāpānnāya | nivāpānnābhyām | nivāpānnebhyaḥ |
Ablative | nivāpānnāt | nivāpānnābhyām | nivāpānnebhyaḥ |
Genitive | nivāpānnasya | nivāpānnayoḥ | nivāpānnānām |
Locative | nivāpānne | nivāpānnayoḥ | nivāpānneṣu |