Declension table of ?nivāpānna

Deva

NeuterSingularDualPlural
Nominativenivāpānnam nivāpānne nivāpānnāni
Vocativenivāpānna nivāpānne nivāpānnāni
Accusativenivāpānnam nivāpānne nivāpānnāni
Instrumentalnivāpānnena nivāpānnābhyām nivāpānnaiḥ
Dativenivāpānnāya nivāpānnābhyām nivāpānnebhyaḥ
Ablativenivāpānnāt nivāpānnābhyām nivāpānnebhyaḥ
Genitivenivāpānnasya nivāpānnayoḥ nivāpānnānām
Locativenivāpānne nivāpānnayoḥ nivāpānneṣu

Compound nivāpānna -

Adverb -nivāpānnam -nivāpānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria