Declension table of ?nivānyavatsā

Deva

FeminineSingularDualPlural
Nominativenivānyavatsā nivānyavatse nivānyavatsāḥ
Vocativenivānyavatse nivānyavatse nivānyavatsāḥ
Accusativenivānyavatsām nivānyavatse nivānyavatsāḥ
Instrumentalnivānyavatsayā nivānyavatsābhyām nivānyavatsābhiḥ
Dativenivānyavatsāyai nivānyavatsābhyām nivānyavatsābhyaḥ
Ablativenivānyavatsāyāḥ nivānyavatsābhyām nivānyavatsābhyaḥ
Genitivenivānyavatsāyāḥ nivānyavatsayoḥ nivānyavatsānām
Locativenivānyavatsāyām nivānyavatsayoḥ nivānyavatsāsu

Adverb -nivānyavatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria