Declension table of ?nivṛttaśatru

Deva

MasculineSingularDualPlural
Nominativenivṛttaśatruḥ nivṛttaśatrū nivṛttaśatravaḥ
Vocativenivṛttaśatro nivṛttaśatrū nivṛttaśatravaḥ
Accusativenivṛttaśatrum nivṛttaśatrū nivṛttaśatrūn
Instrumentalnivṛttaśatruṇā nivṛttaśatrubhyām nivṛttaśatrubhiḥ
Dativenivṛttaśatrave nivṛttaśatrubhyām nivṛttaśatrubhyaḥ
Ablativenivṛttaśatroḥ nivṛttaśatrubhyām nivṛttaśatrubhyaḥ
Genitivenivṛttaśatroḥ nivṛttaśatrvoḥ nivṛttaśatrūṇām
Locativenivṛttaśatrau nivṛttaśatrvoḥ nivṛttaśatruṣu

Compound nivṛttaśatru -

Adverb -nivṛttaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria