Declension table of nivṛttayauvanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nivṛttayauvanā | nivṛttayauvane | nivṛttayauvanāḥ |
Vocative | nivṛttayauvane | nivṛttayauvane | nivṛttayauvanāḥ |
Accusative | nivṛttayauvanām | nivṛttayauvane | nivṛttayauvanāḥ |
Instrumental | nivṛttayauvanayā | nivṛttayauvanābhyām | nivṛttayauvanābhiḥ |
Dative | nivṛttayauvanāyai | nivṛttayauvanābhyām | nivṛttayauvanābhyaḥ |
Ablative | nivṛttayauvanāyāḥ | nivṛttayauvanābhyām | nivṛttayauvanābhyaḥ |
Genitive | nivṛttayauvanāyāḥ | nivṛttayauvanayoḥ | nivṛttayauvanānām |
Locative | nivṛttayauvanāyām | nivṛttayauvanayoḥ | nivṛttayauvanāsu |