Declension table of ?nivṛttayauvanā

Deva

FeminineSingularDualPlural
Nominativenivṛttayauvanā nivṛttayauvane nivṛttayauvanāḥ
Vocativenivṛttayauvane nivṛttayauvane nivṛttayauvanāḥ
Accusativenivṛttayauvanām nivṛttayauvane nivṛttayauvanāḥ
Instrumentalnivṛttayauvanayā nivṛttayauvanābhyām nivṛttayauvanābhiḥ
Dativenivṛttayauvanāyai nivṛttayauvanābhyām nivṛttayauvanābhyaḥ
Ablativenivṛttayauvanāyāḥ nivṛttayauvanābhyām nivṛttayauvanābhyaḥ
Genitivenivṛttayauvanāyāḥ nivṛttayauvanayoḥ nivṛttayauvanānām
Locativenivṛttayauvanāyām nivṛttayauvanayoḥ nivṛttayauvanāsu

Adverb -nivṛttayauvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria