Declension table of ?nivṛttayauvana

Deva

NeuterSingularDualPlural
Nominativenivṛttayauvanam nivṛttayauvane nivṛttayauvanāni
Vocativenivṛttayauvana nivṛttayauvane nivṛttayauvanāni
Accusativenivṛttayauvanam nivṛttayauvane nivṛttayauvanāni
Instrumentalnivṛttayauvanena nivṛttayauvanābhyām nivṛttayauvanaiḥ
Dativenivṛttayauvanāya nivṛttayauvanābhyām nivṛttayauvanebhyaḥ
Ablativenivṛttayauvanāt nivṛttayauvanābhyām nivṛttayauvanebhyaḥ
Genitivenivṛttayauvanasya nivṛttayauvanayoḥ nivṛttayauvanānām
Locativenivṛttayauvane nivṛttayauvanayoḥ nivṛttayauvaneṣu

Compound nivṛttayauvana -

Adverb -nivṛttayauvanam -nivṛttayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria