Declension table of ?nivṛttayauvana

Deva

MasculineSingularDualPlural
Nominativenivṛttayauvanaḥ nivṛttayauvanau nivṛttayauvanāḥ
Vocativenivṛttayauvana nivṛttayauvanau nivṛttayauvanāḥ
Accusativenivṛttayauvanam nivṛttayauvanau nivṛttayauvanān
Instrumentalnivṛttayauvanena nivṛttayauvanābhyām nivṛttayauvanaiḥ nivṛttayauvanebhiḥ
Dativenivṛttayauvanāya nivṛttayauvanābhyām nivṛttayauvanebhyaḥ
Ablativenivṛttayauvanāt nivṛttayauvanābhyām nivṛttayauvanebhyaḥ
Genitivenivṛttayauvanasya nivṛttayauvanayoḥ nivṛttayauvanānām
Locativenivṛttayauvane nivṛttayauvanayoḥ nivṛttayauvaneṣu

Compound nivṛttayauvana -

Adverb -nivṛttayauvanam -nivṛttayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria