Declension table of ?nivṛttayajñasvādhyāyā

Deva

FeminineSingularDualPlural
Nominativenivṛttayajñasvādhyāyā nivṛttayajñasvādhyāye nivṛttayajñasvādhyāyāḥ
Vocativenivṛttayajñasvādhyāye nivṛttayajñasvādhyāye nivṛttayajñasvādhyāyāḥ
Accusativenivṛttayajñasvādhyāyām nivṛttayajñasvādhyāye nivṛttayajñasvādhyāyāḥ
Instrumentalnivṛttayajñasvādhyāyayā nivṛttayajñasvādhyāyābhyām nivṛttayajñasvādhyāyābhiḥ
Dativenivṛttayajñasvādhyāyāyai nivṛttayajñasvādhyāyābhyām nivṛttayajñasvādhyāyābhyaḥ
Ablativenivṛttayajñasvādhyāyāyāḥ nivṛttayajñasvādhyāyābhyām nivṛttayajñasvādhyāyābhyaḥ
Genitivenivṛttayajñasvādhyāyāyāḥ nivṛttayajñasvādhyāyayoḥ nivṛttayajñasvādhyāyānām
Locativenivṛttayajñasvādhyāyāyām nivṛttayajñasvādhyāyayoḥ nivṛttayajñasvādhyāyāsu

Adverb -nivṛttayajñasvādhyāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria