Declension table of ?nivṛttayajñasvādhyāya

Deva

NeuterSingularDualPlural
Nominativenivṛttayajñasvādhyāyam nivṛttayajñasvādhyāye nivṛttayajñasvādhyāyāni
Vocativenivṛttayajñasvādhyāya nivṛttayajñasvādhyāye nivṛttayajñasvādhyāyāni
Accusativenivṛttayajñasvādhyāyam nivṛttayajñasvādhyāye nivṛttayajñasvādhyāyāni
Instrumentalnivṛttayajñasvādhyāyena nivṛttayajñasvādhyāyābhyām nivṛttayajñasvādhyāyaiḥ
Dativenivṛttayajñasvādhyāyāya nivṛttayajñasvādhyāyābhyām nivṛttayajñasvādhyāyebhyaḥ
Ablativenivṛttayajñasvādhyāyāt nivṛttayajñasvādhyāyābhyām nivṛttayajñasvādhyāyebhyaḥ
Genitivenivṛttayajñasvādhyāyasya nivṛttayajñasvādhyāyayoḥ nivṛttayajñasvādhyāyānām
Locativenivṛttayajñasvādhyāye nivṛttayajñasvādhyāyayoḥ nivṛttayajñasvādhyāyeṣu

Compound nivṛttayajñasvādhyāya -

Adverb -nivṛttayajñasvādhyāyam -nivṛttayajñasvādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria