Declension table of nivṛttayajñasvādhyāya

Deva

MasculineSingularDualPlural
Nominativenivṛttayajñasvādhyāyaḥ nivṛttayajñasvādhyāyau nivṛttayajñasvādhyāyāḥ
Vocativenivṛttayajñasvādhyāya nivṛttayajñasvādhyāyau nivṛttayajñasvādhyāyāḥ
Accusativenivṛttayajñasvādhyāyam nivṛttayajñasvādhyāyau nivṛttayajñasvādhyāyān
Instrumentalnivṛttayajñasvādhyāyena nivṛttayajñasvādhyāyābhyām nivṛttayajñasvādhyāyaiḥ
Dativenivṛttayajñasvādhyāyāya nivṛttayajñasvādhyāyābhyām nivṛttayajñasvādhyāyebhyaḥ
Ablativenivṛttayajñasvādhyāyāt nivṛttayajñasvādhyāyābhyām nivṛttayajñasvādhyāyebhyaḥ
Genitivenivṛttayajñasvādhyāyasya nivṛttayajñasvādhyāyayoḥ nivṛttayajñasvādhyāyānām
Locativenivṛttayajñasvādhyāye nivṛttayajñasvādhyāyayoḥ nivṛttayajñasvādhyāyeṣu

Compound nivṛttayajñasvādhyāya -

Adverb -nivṛttayajñasvādhyāyam -nivṛttayajñasvādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria