Declension table of ?nivṛttavṛtti

Deva

NeuterSingularDualPlural
Nominativenivṛttavṛtti nivṛttavṛttinī nivṛttavṛttīni
Vocativenivṛttavṛtti nivṛttavṛttinī nivṛttavṛttīni
Accusativenivṛttavṛtti nivṛttavṛttinī nivṛttavṛttīni
Instrumentalnivṛttavṛttinā nivṛttavṛttibhyām nivṛttavṛttibhiḥ
Dativenivṛttavṛttine nivṛttavṛttibhyām nivṛttavṛttibhyaḥ
Ablativenivṛttavṛttinaḥ nivṛttavṛttibhyām nivṛttavṛttibhyaḥ
Genitivenivṛttavṛttinaḥ nivṛttavṛttinoḥ nivṛttavṛttīnām
Locativenivṛttavṛttini nivṛttavṛttinoḥ nivṛttavṛttiṣu

Compound nivṛttavṛtti -

Adverb -nivṛttavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria