Declension table of ?nivṛttasantāpā

Deva

FeminineSingularDualPlural
Nominativenivṛttasantāpā nivṛttasantāpe nivṛttasantāpāḥ
Vocativenivṛttasantāpe nivṛttasantāpe nivṛttasantāpāḥ
Accusativenivṛttasantāpām nivṛttasantāpe nivṛttasantāpāḥ
Instrumentalnivṛttasantāpayā nivṛttasantāpābhyām nivṛttasantāpābhiḥ
Dativenivṛttasantāpāyai nivṛttasantāpābhyām nivṛttasantāpābhyaḥ
Ablativenivṛttasantāpāyāḥ nivṛttasantāpābhyām nivṛttasantāpābhyaḥ
Genitivenivṛttasantāpāyāḥ nivṛttasantāpayoḥ nivṛttasantāpānām
Locativenivṛttasantāpāyām nivṛttasantāpayoḥ nivṛttasantāpāsu

Adverb -nivṛttasantāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria