Declension table of ?nivṛttasantāpa

Deva

MasculineSingularDualPlural
Nominativenivṛttasantāpaḥ nivṛttasantāpau nivṛttasantāpāḥ
Vocativenivṛttasantāpa nivṛttasantāpau nivṛttasantāpāḥ
Accusativenivṛttasantāpam nivṛttasantāpau nivṛttasantāpān
Instrumentalnivṛttasantāpena nivṛttasantāpābhyām nivṛttasantāpaiḥ nivṛttasantāpebhiḥ
Dativenivṛttasantāpāya nivṛttasantāpābhyām nivṛttasantāpebhyaḥ
Ablativenivṛttasantāpāt nivṛttasantāpābhyām nivṛttasantāpebhyaḥ
Genitivenivṛttasantāpasya nivṛttasantāpayoḥ nivṛttasantāpānām
Locativenivṛttasantāpe nivṛttasantāpayoḥ nivṛttasantāpeṣu

Compound nivṛttasantāpa -

Adverb -nivṛttasantāpam -nivṛttasantāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria