Declension table of ?nivṛttarāga

Deva

NeuterSingularDualPlural
Nominativenivṛttarāgam nivṛttarāge nivṛttarāgāṇi
Vocativenivṛttarāga nivṛttarāge nivṛttarāgāṇi
Accusativenivṛttarāgam nivṛttarāge nivṛttarāgāṇi
Instrumentalnivṛttarāgeṇa nivṛttarāgābhyām nivṛttarāgaiḥ
Dativenivṛttarāgāya nivṛttarāgābhyām nivṛttarāgebhyaḥ
Ablativenivṛttarāgāt nivṛttarāgābhyām nivṛttarāgebhyaḥ
Genitivenivṛttarāgasya nivṛttarāgayoḥ nivṛttarāgāṇām
Locativenivṛttarāge nivṛttarāgayoḥ nivṛttarāgeṣu

Compound nivṛttarāga -

Adverb -nivṛttarāgam -nivṛttarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria