Declension table of ?nivṛttarāga

Deva

MasculineSingularDualPlural
Nominativenivṛttarāgaḥ nivṛttarāgau nivṛttarāgāḥ
Vocativenivṛttarāga nivṛttarāgau nivṛttarāgāḥ
Accusativenivṛttarāgam nivṛttarāgau nivṛttarāgān
Instrumentalnivṛttarāgeṇa nivṛttarāgābhyām nivṛttarāgaiḥ nivṛttarāgebhiḥ
Dativenivṛttarāgāya nivṛttarāgābhyām nivṛttarāgebhyaḥ
Ablativenivṛttarāgāt nivṛttarāgābhyām nivṛttarāgebhyaḥ
Genitivenivṛttarāgasya nivṛttarāgayoḥ nivṛttarāgāṇām
Locativenivṛttarāge nivṛttarāgayoḥ nivṛttarāgeṣu

Compound nivṛttarāga -

Adverb -nivṛttarāgam -nivṛttarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria