Declension table of nivṛttamāṃsa

Deva

NeuterSingularDualPlural
Nominativenivṛttamāṃsam nivṛttamāṃse nivṛttamāṃsāni
Vocativenivṛttamāṃsa nivṛttamāṃse nivṛttamāṃsāni
Accusativenivṛttamāṃsam nivṛttamāṃse nivṛttamāṃsāni
Instrumentalnivṛttamāṃsena nivṛttamāṃsābhyām nivṛttamāṃsaiḥ
Dativenivṛttamāṃsāya nivṛttamāṃsābhyām nivṛttamāṃsebhyaḥ
Ablativenivṛttamāṃsāt nivṛttamāṃsābhyām nivṛttamāṃsebhyaḥ
Genitivenivṛttamāṃsasya nivṛttamāṃsayoḥ nivṛttamāṃsānām
Locativenivṛttamāṃse nivṛttamāṃsayoḥ nivṛttamāṃseṣu

Compound nivṛttamāṃsa -

Adverb -nivṛttamāṃsam -nivṛttamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria