Declension table of nivṛttakāraṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nivṛttakāraṇā | nivṛttakāraṇe | nivṛttakāraṇāḥ |
Vocative | nivṛttakāraṇe | nivṛttakāraṇe | nivṛttakāraṇāḥ |
Accusative | nivṛttakāraṇām | nivṛttakāraṇe | nivṛttakāraṇāḥ |
Instrumental | nivṛttakāraṇayā | nivṛttakāraṇābhyām | nivṛttakāraṇābhiḥ |
Dative | nivṛttakāraṇāyai | nivṛttakāraṇābhyām | nivṛttakāraṇābhyaḥ |
Ablative | nivṛttakāraṇāyāḥ | nivṛttakāraṇābhyām | nivṛttakāraṇābhyaḥ |
Genitive | nivṛttakāraṇāyāḥ | nivṛttakāraṇayoḥ | nivṛttakāraṇānām |
Locative | nivṛttakāraṇāyām | nivṛttakāraṇayoḥ | nivṛttakāraṇāsu |