Declension table of nivṛttakāraṇā

Deva

FeminineSingularDualPlural
Nominativenivṛttakāraṇā nivṛttakāraṇe nivṛttakāraṇāḥ
Vocativenivṛttakāraṇe nivṛttakāraṇe nivṛttakāraṇāḥ
Accusativenivṛttakāraṇām nivṛttakāraṇe nivṛttakāraṇāḥ
Instrumentalnivṛttakāraṇayā nivṛttakāraṇābhyām nivṛttakāraṇābhiḥ
Dativenivṛttakāraṇāyai nivṛttakāraṇābhyām nivṛttakāraṇābhyaḥ
Ablativenivṛttakāraṇāyāḥ nivṛttakāraṇābhyām nivṛttakāraṇābhyaḥ
Genitivenivṛttakāraṇāyāḥ nivṛttakāraṇayoḥ nivṛttakāraṇānām
Locativenivṛttakāraṇāyām nivṛttakāraṇayoḥ nivṛttakāraṇāsu

Adverb -nivṛttakāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria