Declension table of ?nivṛttakāraṇa

Deva

NeuterSingularDualPlural
Nominativenivṛttakāraṇam nivṛttakāraṇe nivṛttakāraṇāni
Vocativenivṛttakāraṇa nivṛttakāraṇe nivṛttakāraṇāni
Accusativenivṛttakāraṇam nivṛttakāraṇe nivṛttakāraṇāni
Instrumentalnivṛttakāraṇena nivṛttakāraṇābhyām nivṛttakāraṇaiḥ
Dativenivṛttakāraṇāya nivṛttakāraṇābhyām nivṛttakāraṇebhyaḥ
Ablativenivṛttakāraṇāt nivṛttakāraṇābhyām nivṛttakāraṇebhyaḥ
Genitivenivṛttakāraṇasya nivṛttakāraṇayoḥ nivṛttakāraṇānām
Locativenivṛttakāraṇe nivṛttakāraṇayoḥ nivṛttakāraṇeṣu

Compound nivṛttakāraṇa -

Adverb -nivṛttakāraṇam -nivṛttakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria