Declension table of nivṛttakāraṇa

Deva

MasculineSingularDualPlural
Nominativenivṛttakāraṇaḥ nivṛttakāraṇau nivṛttakāraṇāḥ
Vocativenivṛttakāraṇa nivṛttakāraṇau nivṛttakāraṇāḥ
Accusativenivṛttakāraṇam nivṛttakāraṇau nivṛttakāraṇān
Instrumentalnivṛttakāraṇena nivṛttakāraṇābhyām nivṛttakāraṇaiḥ
Dativenivṛttakāraṇāya nivṛttakāraṇābhyām nivṛttakāraṇebhyaḥ
Ablativenivṛttakāraṇāt nivṛttakāraṇābhyām nivṛttakāraṇebhyaḥ
Genitivenivṛttakāraṇasya nivṛttakāraṇayoḥ nivṛttakāraṇānām
Locativenivṛttakāraṇe nivṛttakāraṇayoḥ nivṛttakāraṇeṣu

Compound nivṛttakāraṇa -

Adverb -nivṛttakāraṇam -nivṛttakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria