Declension table of ?nivṛttakṛṣigorakṣa

Deva

NeuterSingularDualPlural
Nominativenivṛttakṛṣigorakṣam nivṛttakṛṣigorakṣe nivṛttakṛṣigorakṣāṇi
Vocativenivṛttakṛṣigorakṣa nivṛttakṛṣigorakṣe nivṛttakṛṣigorakṣāṇi
Accusativenivṛttakṛṣigorakṣam nivṛttakṛṣigorakṣe nivṛttakṛṣigorakṣāṇi
Instrumentalnivṛttakṛṣigorakṣeṇa nivṛttakṛṣigorakṣābhyām nivṛttakṛṣigorakṣaiḥ
Dativenivṛttakṛṣigorakṣāya nivṛttakṛṣigorakṣābhyām nivṛttakṛṣigorakṣebhyaḥ
Ablativenivṛttakṛṣigorakṣāt nivṛttakṛṣigorakṣābhyām nivṛttakṛṣigorakṣebhyaḥ
Genitivenivṛttakṛṣigorakṣasya nivṛttakṛṣigorakṣayoḥ nivṛttakṛṣigorakṣāṇām
Locativenivṛttakṛṣigorakṣe nivṛttakṛṣigorakṣayoḥ nivṛttakṛṣigorakṣeṣu

Compound nivṛttakṛṣigorakṣa -

Adverb -nivṛttakṛṣigorakṣam -nivṛttakṛṣigorakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria