Declension table of ?nivṛttahṛdayā

Deva

FeminineSingularDualPlural
Nominativenivṛttahṛdayā nivṛttahṛdaye nivṛttahṛdayāḥ
Vocativenivṛttahṛdaye nivṛttahṛdaye nivṛttahṛdayāḥ
Accusativenivṛttahṛdayām nivṛttahṛdaye nivṛttahṛdayāḥ
Instrumentalnivṛttahṛdayayā nivṛttahṛdayābhyām nivṛttahṛdayābhiḥ
Dativenivṛttahṛdayāyai nivṛttahṛdayābhyām nivṛttahṛdayābhyaḥ
Ablativenivṛttahṛdayāyāḥ nivṛttahṛdayābhyām nivṛttahṛdayābhyaḥ
Genitivenivṛttahṛdayāyāḥ nivṛttahṛdayayoḥ nivṛttahṛdayānām
Locativenivṛttahṛdayāyām nivṛttahṛdayayoḥ nivṛttahṛdayāsu

Adverb -nivṛttahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria