Declension table of ?nivṛttahṛdayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nivṛttahṛdayaḥ | nivṛttahṛdayau | nivṛttahṛdayāḥ |
Vocative | nivṛttahṛdaya | nivṛttahṛdayau | nivṛttahṛdayāḥ |
Accusative | nivṛttahṛdayam | nivṛttahṛdayau | nivṛttahṛdayān |
Instrumental | nivṛttahṛdayena | nivṛttahṛdayābhyām | nivṛttahṛdayaiḥ |
Dative | nivṛttahṛdayāya | nivṛttahṛdayābhyām | nivṛttahṛdayebhyaḥ |
Ablative | nivṛttahṛdayāt | nivṛttahṛdayābhyām | nivṛttahṛdayebhyaḥ |
Genitive | nivṛttahṛdayasya | nivṛttahṛdayayoḥ | nivṛttahṛdayānām |
Locative | nivṛttahṛdaye | nivṛttahṛdayayoḥ | nivṛttahṛdayeṣu |