Declension table of ?nivṛttahṛdaya

Deva

MasculineSingularDualPlural
Nominativenivṛttahṛdayaḥ nivṛttahṛdayau nivṛttahṛdayāḥ
Vocativenivṛttahṛdaya nivṛttahṛdayau nivṛttahṛdayāḥ
Accusativenivṛttahṛdayam nivṛttahṛdayau nivṛttahṛdayān
Instrumentalnivṛttahṛdayena nivṛttahṛdayābhyām nivṛttahṛdayaiḥ nivṛttahṛdayebhiḥ
Dativenivṛttahṛdayāya nivṛttahṛdayābhyām nivṛttahṛdayebhyaḥ
Ablativenivṛttahṛdayāt nivṛttahṛdayābhyām nivṛttahṛdayebhyaḥ
Genitivenivṛttahṛdayasya nivṛttahṛdayayoḥ nivṛttahṛdayānām
Locativenivṛttahṛdaye nivṛttahṛdayayoḥ nivṛttahṛdayeṣu

Compound nivṛttahṛdaya -

Adverb -nivṛttahṛdayam -nivṛttahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria