Declension table of ?nivṛttadevakārya

Deva

NeuterSingularDualPlural
Nominativenivṛttadevakāryam nivṛttadevakārye nivṛttadevakāryāṇi
Vocativenivṛttadevakārya nivṛttadevakārye nivṛttadevakāryāṇi
Accusativenivṛttadevakāryam nivṛttadevakārye nivṛttadevakāryāṇi
Instrumentalnivṛttadevakāryeṇa nivṛttadevakāryābhyām nivṛttadevakāryaiḥ
Dativenivṛttadevakāryāya nivṛttadevakāryābhyām nivṛttadevakāryebhyaḥ
Ablativenivṛttadevakāryāt nivṛttadevakāryābhyām nivṛttadevakāryebhyaḥ
Genitivenivṛttadevakāryasya nivṛttadevakāryayoḥ nivṛttadevakāryāṇām
Locativenivṛttadevakārye nivṛttadevakāryayoḥ nivṛttadevakāryeṣu

Compound nivṛttadevakārya -

Adverb -nivṛttadevakāryam -nivṛttadevakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria