Declension table of ?nivṛttadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativenivṛttadakṣiṇā nivṛttadakṣiṇe nivṛttadakṣiṇāḥ
Vocativenivṛttadakṣiṇe nivṛttadakṣiṇe nivṛttadakṣiṇāḥ
Accusativenivṛttadakṣiṇām nivṛttadakṣiṇe nivṛttadakṣiṇāḥ
Instrumentalnivṛttadakṣiṇayā nivṛttadakṣiṇābhyām nivṛttadakṣiṇābhiḥ
Dativenivṛttadakṣiṇāyai nivṛttadakṣiṇābhyām nivṛttadakṣiṇābhyaḥ
Ablativenivṛttadakṣiṇāyāḥ nivṛttadakṣiṇābhyām nivṛttadakṣiṇābhyaḥ
Genitivenivṛttadakṣiṇāyāḥ nivṛttadakṣiṇayoḥ nivṛttadakṣiṇānām
Locativenivṛttadakṣiṇāyām nivṛttadakṣiṇayoḥ nivṛttadakṣiṇāsu

Adverb -nivṛttadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria