Declension table of ?nivṛttātman

Deva

MasculineSingularDualPlural
Nominativenivṛttātmā nivṛttātmānau nivṛttātmānaḥ
Vocativenivṛttātman nivṛttātmānau nivṛttātmānaḥ
Accusativenivṛttātmānam nivṛttātmānau nivṛttātmanaḥ
Instrumentalnivṛttātmanā nivṛttātmabhyām nivṛttātmabhiḥ
Dativenivṛttātmane nivṛttātmabhyām nivṛttātmabhyaḥ
Ablativenivṛttātmanaḥ nivṛttātmabhyām nivṛttātmabhyaḥ
Genitivenivṛttātmanaḥ nivṛttātmanoḥ nivṛttātmanām
Locativenivṛttātmani nivṛttātmanoḥ nivṛttātmasu

Compound nivṛttātma -

Adverb -nivṛttātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria