Declension table of ?nivṛta

Deva

NeuterSingularDualPlural
Nominativenivṛtam nivṛte nivṛtāni
Vocativenivṛta nivṛte nivṛtāni
Accusativenivṛtam nivṛte nivṛtāni
Instrumentalnivṛtena nivṛtābhyām nivṛtaiḥ
Dativenivṛtāya nivṛtābhyām nivṛtebhyaḥ
Ablativenivṛtāt nivṛtābhyām nivṛtebhyaḥ
Genitivenivṛtasya nivṛtayoḥ nivṛtānām
Locativenivṛte nivṛtayoḥ nivṛteṣu

Compound nivṛta -

Adverb -nivṛtam -nivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria