Declension table of nivṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nivṛtaḥ | nivṛtau | nivṛtāḥ |
Vocative | nivṛta | nivṛtau | nivṛtāḥ |
Accusative | nivṛtam | nivṛtau | nivṛtān |
Instrumental | nivṛtena | nivṛtābhyām | nivṛtaiḥ |
Dative | nivṛtāya | nivṛtābhyām | nivṛtebhyaḥ |
Ablative | nivṛtāt | nivṛtābhyām | nivṛtebhyaḥ |
Genitive | nivṛtasya | nivṛtayoḥ | nivṛtānām |
Locative | nivṛte | nivṛtayoḥ | nivṛteṣu |