Declension table of nivṛta

Deva

MasculineSingularDualPlural
Nominativenivṛtaḥ nivṛtau nivṛtāḥ
Vocativenivṛta nivṛtau nivṛtāḥ
Accusativenivṛtam nivṛtau nivṛtān
Instrumentalnivṛtena nivṛtābhyām nivṛtaiḥ
Dativenivṛtāya nivṛtābhyām nivṛtebhyaḥ
Ablativenivṛtāt nivṛtābhyām nivṛtebhyaḥ
Genitivenivṛtasya nivṛtayoḥ nivṛtānām
Locativenivṛte nivṛtayoḥ nivṛteṣu

Compound nivṛta -

Adverb -nivṛtam -nivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria