Declension table of ?nityotsavavidhi

Deva

MasculineSingularDualPlural
Nominativenityotsavavidhiḥ nityotsavavidhī nityotsavavidhayaḥ
Vocativenityotsavavidhe nityotsavavidhī nityotsavavidhayaḥ
Accusativenityotsavavidhim nityotsavavidhī nityotsavavidhīn
Instrumentalnityotsavavidhinā nityotsavavidhibhyām nityotsavavidhibhiḥ
Dativenityotsavavidhaye nityotsavavidhibhyām nityotsavavidhibhyaḥ
Ablativenityotsavavidheḥ nityotsavavidhibhyām nityotsavavidhibhyaḥ
Genitivenityotsavavidheḥ nityotsavavidhyoḥ nityotsavavidhīnām
Locativenityotsavavidhau nityotsavavidhyoḥ nityotsavavidhiṣu

Compound nityotsavavidhi -

Adverb -nityotsavavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria