Declension table of ?nityotsava

Deva

MasculineSingularDualPlural
Nominativenityotsavaḥ nityotsavau nityotsavāḥ
Vocativenityotsava nityotsavau nityotsavāḥ
Accusativenityotsavam nityotsavau nityotsavān
Instrumentalnityotsavena nityotsavābhyām nityotsavaiḥ nityotsavebhiḥ
Dativenityotsavāya nityotsavābhyām nityotsavebhyaḥ
Ablativenityotsavāt nityotsavābhyām nityotsavebhyaḥ
Genitivenityotsavasya nityotsavayoḥ nityotsavānām
Locativenityotsave nityotsavayoḥ nityotsaveṣu

Compound nityotsava -

Adverb -nityotsavam -nityotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria