Declension table of ?nityotkṣiptahasta

Deva

MasculineSingularDualPlural
Nominativenityotkṣiptahastaḥ nityotkṣiptahastau nityotkṣiptahastāḥ
Vocativenityotkṣiptahasta nityotkṣiptahastau nityotkṣiptahastāḥ
Accusativenityotkṣiptahastam nityotkṣiptahastau nityotkṣiptahastān
Instrumentalnityotkṣiptahastena nityotkṣiptahastābhyām nityotkṣiptahastaiḥ nityotkṣiptahastebhiḥ
Dativenityotkṣiptahastāya nityotkṣiptahastābhyām nityotkṣiptahastebhyaḥ
Ablativenityotkṣiptahastāt nityotkṣiptahastābhyām nityotkṣiptahastebhyaḥ
Genitivenityotkṣiptahastasya nityotkṣiptahastayoḥ nityotkṣiptahastānām
Locativenityotkṣiptahaste nityotkṣiptahastayoḥ nityotkṣiptahasteṣu

Compound nityotkṣiptahasta -

Adverb -nityotkṣiptahastam -nityotkṣiptahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria