Declension table of ?nityaśrāddha

Deva

NeuterSingularDualPlural
Nominativenityaśrāddham nityaśrāddhe nityaśrāddhāni
Vocativenityaśrāddha nityaśrāddhe nityaśrāddhāni
Accusativenityaśrāddham nityaśrāddhe nityaśrāddhāni
Instrumentalnityaśrāddhena nityaśrāddhābhyām nityaśrāddhaiḥ
Dativenityaśrāddhāya nityaśrāddhābhyām nityaśrāddhebhyaḥ
Ablativenityaśrāddhāt nityaśrāddhābhyām nityaśrāddhebhyaḥ
Genitivenityaśrāddhasya nityaśrāddhayoḥ nityaśrāddhānām
Locativenityaśrāddhe nityaśrāddhayoḥ nityaśrāddheṣu

Compound nityaśrāddha -

Adverb -nityaśrāddham -nityaśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria