Declension table of ?nityaśatrughna

Deva

NeuterSingularDualPlural
Nominativenityaśatrughnam nityaśatrughne nityaśatrughnāni
Vocativenityaśatrughna nityaśatrughne nityaśatrughnāni
Accusativenityaśatrughnam nityaśatrughne nityaśatrughnāni
Instrumentalnityaśatrughnena nityaśatrughnābhyām nityaśatrughnaiḥ
Dativenityaśatrughnāya nityaśatrughnābhyām nityaśatrughnebhyaḥ
Ablativenityaśatrughnāt nityaśatrughnābhyām nityaśatrughnebhyaḥ
Genitivenityaśatrughnasya nityaśatrughnayoḥ nityaśatrughnānām
Locativenityaśatrughne nityaśatrughnayoḥ nityaśatrughneṣu

Compound nityaśatrughna -

Adverb -nityaśatrughnam -nityaśatrughnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria